कृदन्तरूपाणि - उत् + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दर्पणम्
अनीयर्
उद्दर्पणीयः - उद्दर्पणीया
ण्वुल्
उद्दर्पकः - उद्दर्पिका
तुमुँन्
उद्दर्पितुम् / उद्द्रप्तुम् / उद्दर्प्तुम्
तव्य
उद्दर्पितव्यः / उद्द्रप्तव्यः / उद्दर्प्तव्यः - उद्दर्पितव्या / उद्द्रप्तव्या / उद्दर्प्तव्या
तृच्
उद्दर्पिता / उद्द्रप्ता / उद्दर्प्ता - उद्दर्पित्री / उद्द्रप्त्री / उद्दर्प्त्री
ल्यप्
उद्दृप्य
क्तवतुँ
उद्दृप्तवान् - उद्दृप्तवती
क्त
उद्दृप्तः - उद्दृप्ता
शतृँ
उद्दृप्यन् - उद्दृप्यन्ती
क्यप्
उद्दृप्यः - उद्दृप्या
घञ्
उद्दर्पः
उद्दृपः - उद्दृपा
क्तिन्
उद्दृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः