कृदन्तरूपाणि - प्र + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदर्पणम्
अनीयर्
प्रदर्पणीयः - प्रदर्पणीया
ण्वुल्
प्रदर्पकः - प्रदर्पिका
तुमुँन्
प्रदर्पितुम् / प्रद्रप्तुम् / प्रदर्प्तुम्
तव्य
प्रदर्पितव्यः / प्रद्रप्तव्यः / प्रदर्प्तव्यः - प्रदर्पितव्या / प्रद्रप्तव्या / प्रदर्प्तव्या
तृच्
प्रदर्पिता / प्रद्रप्ता / प्रदर्प्ता - प्रदर्पित्री / प्रद्रप्त्री / प्रदर्प्त्री
ल्यप्
प्रदृप्य
क्तवतुँ
प्रदृप्तवान् - प्रदृप्तवती
क्त
प्रदृप्तः - प्रदृप्ता
शतृँ
प्रदृप्यन् - प्रदृप्यन्ती
क्यप्
प्रदृप्यः - प्रदृप्या
घञ्
प्रदर्पः
प्रदृपः - प्रदृपा
क्तिन्
प्रदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः