कृदन्तरूपाणि - परा + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादर्पणम्
अनीयर्
परादर्पणीयः - परादर्पणीया
ण्वुल्
परादर्पकः - परादर्पिका
तुमुँन्
परादर्पितुम् / पराद्रप्तुम् / परादर्प्तुम्
तव्य
परादर्पितव्यः / पराद्रप्तव्यः / परादर्प्तव्यः - परादर्पितव्या / पराद्रप्तव्या / परादर्प्तव्या
तृच्
परादर्पिता / पराद्रप्ता / परादर्प्ता - परादर्पित्री / पराद्रप्त्री / परादर्प्त्री
ल्यप्
परादृप्य
क्तवतुँ
परादृप्तवान् - परादृप्तवती
क्त
परादृप्तः - परादृप्ता
शतृँ
परादृप्यन् - परादृप्यन्ती
क्यप्
परादृप्यः - परादृप्या
घञ्
परादर्पः
परादृपः - परादृपा
क्तिन्
परादृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः