कृदन्तरूपाणि - अव + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदर्पणम्
अनीयर्
अवदर्पणीयः - अवदर्पणीया
ण्वुल्
अवदर्पकः - अवदर्पिका
तुमुँन्
अवदर्पितुम् / अवद्रप्तुम् / अवदर्प्तुम्
तव्य
अवदर्पितव्यः / अवद्रप्तव्यः / अवदर्प्तव्यः - अवदर्पितव्या / अवद्रप्तव्या / अवदर्प्तव्या
तृच्
अवदर्पिता / अवद्रप्ता / अवदर्प्ता - अवदर्पित्री / अवद्रप्त्री / अवदर्प्त्री
ल्यप्
अवदृप्य
क्तवतुँ
अवदृप्तवान् - अवदृप्तवती
क्त
अवदृप्तः - अवदृप्ता
शतृँ
अवदृप्यन् - अवदृप्यन्ती
क्यप्
अवदृप्यः - अवदृप्या
घञ्
अवदर्पः
अवदृपः - अवदृपा
क्तिन्
अवदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः