कृदन्तरूपाणि - सु + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदर्पणम्
अनीयर्
सुदर्पणीयः - सुदर्पणीया
ण्वुल्
सुदर्पकः - सुदर्पिका
तुमुँन्
सुदर्पितुम् / सुद्रप्तुम् / सुदर्प्तुम्
तव्य
सुदर्पितव्यः / सुद्रप्तव्यः / सुदर्प्तव्यः - सुदर्पितव्या / सुद्रप्तव्या / सुदर्प्तव्या
तृच्
सुदर्पिता / सुद्रप्ता / सुदर्प्ता - सुदर्पित्री / सुद्रप्त्री / सुदर्प्त्री
ल्यप्
सुदृप्य
क्तवतुँ
सुदृप्तवान् - सुदृप्तवती
क्त
सुदृप्तः - सुदृप्ता
शतृँ
सुदृप्यन् - सुदृप्यन्ती
क्यप्
सुदृप्यः - सुदृप्या
घञ्
सुदर्पः
सुदृपः - सुदृपा
क्तिन्
सुदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः