कृदन्तरूपाणि - प्रति + दृप् + णिच्+सन् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिदर्पयिषणम्
अनीयर्
प्रतिदिदर्पयिषणीयः - प्रतिदिदर्पयिषणीया
ण्वुल्
प्रतिदिदर्पयिषकः - प्रतिदिदर्पयिषिका
तुमुँन्
प्रतिदिदर्पयिषितुम्
तव्य
प्रतिदिदर्पयिषितव्यः - प्रतिदिदर्पयिषितव्या
तृच्
प्रतिदिदर्पयिषिता - प्रतिदिदर्पयिषित्री
ल्यप्
प्रतिदिदर्पयिष्य
क्तवतुँ
प्रतिदिदर्पयिषितवान् - प्रतिदिदर्पयिषितवती
क्त
प्रतिदिदर्पयिषितः - प्रतिदिदर्पयिषिता
शतृँ
प्रतिदिदर्पयिषन् - प्रतिदिदर्पयिषन्ती
शानच्
प्रतिदिदर्पयिषमाणः - प्रतिदिदर्पयिषमाणा
यत्
प्रतिदिदर्पयिष्यः - प्रतिदिदर्पयिष्या
अच्
प्रतिदिदर्पयिषः - प्रतिदिदर्पयिषा
घञ्
प्रतिदिदर्पयिषः
प्रतिदिदर्पयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः