कृदन्तरूपाणि - अनु + दृप् + णिच्+सन् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदिदर्पयिषणम्
अनीयर्
अनुदिदर्पयिषणीयः - अनुदिदर्पयिषणीया
ण्वुल्
अनुदिदर्पयिषकः - अनुदिदर्पयिषिका
तुमुँन्
अनुदिदर्पयिषितुम्
तव्य
अनुदिदर्पयिषितव्यः - अनुदिदर्पयिषितव्या
तृच्
अनुदिदर्पयिषिता - अनुदिदर्पयिषित्री
ल्यप्
अनुदिदर्पयिष्य
क्तवतुँ
अनुदिदर्पयिषितवान् - अनुदिदर्पयिषितवती
क्त
अनुदिदर्पयिषितः - अनुदिदर्पयिषिता
शतृँ
अनुदिदर्पयिषन् - अनुदिदर्पयिषन्ती
शानच्
अनुदिदर्पयिषमाणः - अनुदिदर्पयिषमाणा
यत्
अनुदिदर्पयिष्यः - अनुदिदर्पयिष्या
अच्
अनुदिदर्पयिषः - अनुदिदर्पयिषा
घञ्
अनुदिदर्पयिषः
अनुदिदर्पयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः