कृदन्तरूपाणि - निस् + दृप् + यङ् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दरीदृपणम्
अनीयर्
निर्दरीदृपणीयः - निर्दरीदृपणीया
ण्वुल्
निर्दरीदृपकः - निर्दरीदृपिका
तुमुँन्
निर्दरीदृपितुम्
तव्य
निर्दरीदृपितव्यः - निर्दरीदृपितव्या
तृच्
निर्दरीदृपिता - निर्दरीदृपित्री
ल्यप्
निर्दरीदृप्य
क्तवतुँ
निर्दरीदृपितवान् - निर्दरीदृपितवती
क्त
निर्दरीदृपितः - निर्दरीदृपिता
शानच्
निर्दरीदृप्यमाणः - निर्दरीदृप्यमाणा
यत्
निर्दरीदृप्यः - निर्दरीदृप्या
घञ्
निर्दरीदृपः
निर्दरीदृपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः