कृदन्तरूपाणि - नि + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचाकाञ्चनम्
अनीयर्
निचाकाञ्चनीयः - निचाकाञ्चनीया
ण्वुल्
निचाकाञ्चकः - निचाकाञ्चिका
तुमुँन्
निचाकाञ्चितुम्
तव्य
निचाकाञ्चितव्यः - निचाकाञ्चितव्या
तृच्
निचाकाञ्चिता - निचाकाञ्चित्री
ल्यप्
निचाकाञ्च्य
क्तवतुँ
निचाकाञ्चितवान् - निचाकाञ्चितवती
क्त
निचाकाञ्चितः - निचाकाञ्चिता
शतृँ
निचाकाञ्चन् - निचाकाञ्चती
ण्यत्
निचाकाञ्च्यः - निचाकाञ्च्या
अच्
निचाकाञ्चः - निचाकाञ्चा
घञ्
निचाकाञ्चः
निचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः