कृदन्तरूपाणि - अधि + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचाकाञ्चनम्
अनीयर्
अधिचाकाञ्चनीयः - अधिचाकाञ्चनीया
ण्वुल्
अधिचाकाञ्चकः - अधिचाकाञ्चिका
तुमुँन्
अधिचाकाञ्चितुम्
तव्य
अधिचाकाञ्चितव्यः - अधिचाकाञ्चितव्या
तृच्
अधिचाकाञ्चिता - अधिचाकाञ्चित्री
ल्यप्
अधिचाकाञ्च्य
क्तवतुँ
अधिचाकाञ्चितवान् - अधिचाकाञ्चितवती
क्त
अधिचाकाञ्चितः - अधिचाकाञ्चिता
शतृँ
अधिचाकाञ्चन् - अधिचाकाञ्चती
ण्यत्
अधिचाकाञ्च्यः - अधिचाकाञ्च्या
अच्
अधिचाकाञ्चः - अधिचाकाञ्चा
घञ्
अधिचाकाञ्चः
अधिचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः