कृदन्तरूपाणि - प्र + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाकाञ्चनम्
अनीयर्
प्रचाकाञ्चनीयः - प्रचाकाञ्चनीया
ण्वुल्
प्रचाकाञ्चकः - प्रचाकाञ्चिका
तुमुँन्
प्रचाकाञ्चितुम्
तव्य
प्रचाकाञ्चितव्यः - प्रचाकाञ्चितव्या
तृच्
प्रचाकाञ्चिता - प्रचाकाञ्चित्री
ल्यप्
प्रचाकाञ्च्य
क्तवतुँ
प्रचाकाञ्चितवान् - प्रचाकाञ्चितवती
क्त
प्रचाकाञ्चितः - प्रचाकाञ्चिता
शतृँ
प्रचाकाञ्चन् - प्रचाकाञ्चती
ण्यत्
प्रचाकाञ्च्यः - प्रचाकाञ्च्या
अच्
प्रचाकाञ्चः - प्रचाकाञ्चा
घञ्
प्रचाकाञ्चः
प्रचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः