कृदन्तरूपाणि - उप + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचाकाञ्चनम्
अनीयर्
उपचाकाञ्चनीयः - उपचाकाञ्चनीया
ण्वुल्
उपचाकाञ्चकः - उपचाकाञ्चिका
तुमुँन्
उपचाकाञ्चितुम्
तव्य
उपचाकाञ्चितव्यः - उपचाकाञ्चितव्या
तृच्
उपचाकाञ्चिता - उपचाकाञ्चित्री
ल्यप्
उपचाकाञ्च्य
क्तवतुँ
उपचाकाञ्चितवान् - उपचाकाञ्चितवती
क्त
उपचाकाञ्चितः - उपचाकाञ्चिता
शतृँ
उपचाकाञ्चन् - उपचाकाञ्चती
ण्यत्
उपचाकाञ्च्यः - उपचाकाञ्च्या
अच्
उपचाकाञ्चः - उपचाकाञ्चा
घञ्
उपचाकाञ्चः
उपचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः