कृदन्तरूपाणि - अति + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचाकाञ्चनम्
अनीयर्
अतिचाकाञ्चनीयः - अतिचाकाञ्चनीया
ण्वुल्
अतिचाकाञ्चकः - अतिचाकाञ्चिका
तुमुँन्
अतिचाकाञ्चितुम्
तव्य
अतिचाकाञ्चितव्यः - अतिचाकाञ्चितव्या
तृच्
अतिचाकाञ्चिता - अतिचाकाञ्चित्री
ल्यप्
अतिचाकाञ्च्य
क्तवतुँ
अतिचाकाञ्चितवान् - अतिचाकाञ्चितवती
क्त
अतिचाकाञ्चितः - अतिचाकाञ्चिता
शतृँ
अतिचाकाञ्चन् - अतिचाकाञ्चती
ण्यत्
अतिचाकाञ्च्यः - अतिचाकाञ्च्या
अच्
अतिचाकाञ्चः - अतिचाकाञ्चा
घञ्
अतिचाकाञ्चः
अतिचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः