कृदन्तरूपाणि - आङ् + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचाकाञ्चनम्
अनीयर्
आचाकाञ्चनीयः - आचाकाञ्चनीया
ण्वुल्
आचाकाञ्चकः - आचाकाञ्चिका
तुमुँन्
आचाकाञ्चितुम्
तव्य
आचाकाञ्चितव्यः - आचाकाञ्चितव्या
तृच्
आचाकाञ्चिता - आचाकाञ्चित्री
ल्यप्
आचाकाञ्च्य
क्तवतुँ
आचाकाञ्चितवान् - आचाकाञ्चितवती
क्त
आचाकाञ्चितः - आचाकाञ्चिता
शतृँ
आचाकाञ्चन् - आचाकाञ्चती
ण्यत्
आचाकाञ्च्यः - आचाकाञ्च्या
अच्
आचाकाञ्चः - आचाकाञ्चा
घञ्
आचाकाञ्चः
आचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः