कृदन्तरूपाणि - अव + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचाकाञ्चनम्
अनीयर्
अवचाकाञ्चनीयः - अवचाकाञ्चनीया
ण्वुल्
अवचाकाञ्चकः - अवचाकाञ्चिका
तुमुँन्
अवचाकाञ्चितुम्
तव्य
अवचाकाञ्चितव्यः - अवचाकाञ्चितव्या
तृच्
अवचाकाञ्चिता - अवचाकाञ्चित्री
ल्यप्
अवचाकाञ्च्य
क्तवतुँ
अवचाकाञ्चितवान् - अवचाकाञ्चितवती
क्त
अवचाकाञ्चितः - अवचाकाञ्चिता
शतृँ
अवचाकाञ्चन् - अवचाकाञ्चती
ण्यत्
अवचाकाञ्च्यः - अवचाकाञ्च्या
अच्
अवचाकाञ्चः - अवचाकाञ्चा
घञ्
अवचाकाञ्चः
अवचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः