कृदन्तरूपाणि - परि + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाकाञ्चनम्
अनीयर्
परिचाकाञ्चनीयः - परिचाकाञ्चनीया
ण्वुल्
परिचाकाञ्चकः - परिचाकाञ्चिका
तुमुँन्
परिचाकाञ्चितुम्
तव्य
परिचाकाञ्चितव्यः - परिचाकाञ्चितव्या
तृच्
परिचाकाञ्चिता - परिचाकाञ्चित्री
ल्यप्
परिचाकाञ्च्य
क्तवतुँ
परिचाकाञ्चितवान् - परिचाकाञ्चितवती
क्त
परिचाकाञ्चितः - परिचाकाञ्चिता
शतृँ
परिचाकाञ्चन् - परिचाकाञ्चती
ण्यत्
परिचाकाञ्च्यः - परिचाकाञ्च्या
अच्
परिचाकाञ्चः - परिचाकाञ्चा
घञ्
परिचाकाञ्चः
परिचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः