कृदन्तरूपाणि - अनु + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचाकाञ्चनम्
अनीयर्
अनुचाकाञ्चनीयः - अनुचाकाञ्चनीया
ण्वुल्
अनुचाकाञ्चकः - अनुचाकाञ्चिका
तुमुँन्
अनुचाकाञ्चितुम्
तव्य
अनुचाकाञ्चितव्यः - अनुचाकाञ्चितव्या
तृच्
अनुचाकाञ्चिता - अनुचाकाञ्चित्री
ल्यप्
अनुचाकाञ्च्य
क्तवतुँ
अनुचाकाञ्चितवान् - अनुचाकाञ्चितवती
क्त
अनुचाकाञ्चितः - अनुचाकाञ्चिता
शतृँ
अनुचाकाञ्चन् - अनुचाकाञ्चती
ण्यत्
अनुचाकाञ्च्यः - अनुचाकाञ्च्या
अच्
अनुचाकाञ्चः - अनुचाकाञ्चा
घञ्
अनुचाकाञ्चः
अनुचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः