कृदन्तरूपाणि - अभि + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाकाञ्चनम्
अनीयर्
अभिचाकाञ्चनीयः - अभिचाकाञ्चनीया
ण्वुल्
अभिचाकाञ्चकः - अभिचाकाञ्चिका
तुमुँन्
अभिचाकाञ्चितुम्
तव्य
अभिचाकाञ्चितव्यः - अभिचाकाञ्चितव्या
तृच्
अभिचाकाञ्चिता - अभिचाकाञ्चित्री
ल्यप्
अभिचाकाञ्च्य
क्तवतुँ
अभिचाकाञ्चितवान् - अभिचाकाञ्चितवती
क्त
अभिचाकाञ्चितः - अभिचाकाञ्चिता
शतृँ
अभिचाकाञ्चन् - अभिचाकाञ्चती
ण्यत्
अभिचाकाञ्च्यः - अभिचाकाञ्च्या
अच्
अभिचाकाञ्चः - अभिचाकाञ्चा
घञ्
अभिचाकाञ्चः
अभिचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः