कृदन्तरूपाणि - अभि + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकाञ्चनम्
अनीयर्
अभिकाञ्चनीयः - अभिकाञ्चनीया
ण्वुल्
अभिकाञ्चकः - अभिकाञ्चिका
तुमुँन्
अभिकाञ्चयितुम्
तव्य
अभिकाञ्चयितव्यः - अभिकाञ्चयितव्या
तृच्
अभिकाञ्चयिता - अभिकाञ्चयित्री
ल्यप्
अभिकाञ्च्य
क्तवतुँ
अभिकाञ्चितवान् - अभिकाञ्चितवती
क्त
अभिकाञ्चितः - अभिकाञ्चिता
शतृँ
अभिकाञ्चयन् - अभिकाञ्चयन्ती
शानच्
अभिकाञ्चयमानः - अभिकाञ्चयमाना
यत्
अभिकाञ्च्यः - अभिकाञ्च्या
अच्
अभिकाञ्चः - अभिकाञ्चा
युच्
अभिकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः