कृदन्तरूपाणि - अभि + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकाञ्चनम्
अनीयर्
अभिकाञ्चनीयः - अभिकाञ्चनीया
ण्वुल्
अभिकाञ्चकः - अभिकाञ्चिका
तुमुँन्
अभिकाञ्चितुम्
तव्य
अभिकाञ्चितव्यः - अभिकाञ्चितव्या
तृच्
अभिकाञ्चिता - अभिकाञ्चित्री
ल्यप्
अभिकाञ्च्य
क्तवतुँ
अभिकाञ्चितवान् - अभिकाञ्चितवती
क्त
अभिकाञ्चितः - अभिकाञ्चिता
शानच्
अभिकाञ्चमानः - अभिकाञ्चमाना
ण्यत्
अभिकाञ्च्यः - अभिकाञ्च्या
अच्
अभिकाञ्चः - अभिकाञ्चा
घञ्
अभिकाञ्चः
अभिकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः