कृदन्तरूपाणि - सम् + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्काञ्चनम् / संकाञ्चनम्
अनीयर्
सङ्काञ्चनीयः / संकाञ्चनीयः - सङ्काञ्चनीया / संकाञ्चनीया
ण्वुल्
सङ्काञ्चकः / संकाञ्चकः - सङ्काञ्चिका / संकाञ्चिका
तुमुँन्
सङ्काञ्चितुम् / संकाञ्चितुम्
तव्य
सङ्काञ्चितव्यः / संकाञ्चितव्यः - सङ्काञ्चितव्या / संकाञ्चितव्या
तृच्
सङ्काञ्चिता / संकाञ्चिता - सङ्काञ्चित्री / संकाञ्चित्री
ल्यप्
सङ्काञ्च्य / संकाञ्च्य
क्तवतुँ
सङ्काञ्चितवान् / संकाञ्चितवान् - सङ्काञ्चितवती / संकाञ्चितवती
क्त
सङ्काञ्चितः / संकाञ्चितः - सङ्काञ्चिता / संकाञ्चिता
शानच्
सङ्काञ्चमानः / संकाञ्चमानः - सङ्काञ्चमाना / संकाञ्चमाना
ण्यत्
सङ्काञ्च्यः / संकाञ्च्यः - सङ्काञ्च्या / संकाञ्च्या
अच्
सङ्काञ्चः / संकाञ्चः - सङ्काञ्चा - संकाञ्चा
घञ्
सङ्काञ्चः / संकाञ्चः
सङ्काञ्चा / संकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः