कृदन्तरूपाणि - दुर् + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्काञ्चनम्
अनीयर्
दुष्काञ्चनीयः - दुष्काञ्चनीया
ण्वुल्
दुष्काञ्चकः - दुष्काञ्चिका
तुमुँन्
दुष्काञ्चितुम्
तव्य
दुष्काञ्चितव्यः - दुष्काञ्चितव्या
तृच्
दुष्काञ्चिता - दुष्काञ्चित्री
ल्यप्
दुष्काञ्च्य
क्तवतुँ
दुष्काञ्चितवान् - दुष्काञ्चितवती
क्त
दुष्काञ्चितः - दुष्काञ्चिता
शानच्
दुष्काञ्चमानः - दुष्काञ्चमाना
ण्यत्
दुष्काञ्च्यः - दुष्काञ्च्या
अच्
दुष्काञ्चः - दुष्काञ्चा
घञ्
दुष्काञ्चः
दुष्काञ्चा


सनादि प्रत्ययाः

उपसर्गाः