कृदन्तरूपाणि - नि + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकाञ्चनम्
अनीयर्
निकाञ्चनीयः - निकाञ्चनीया
ण्वुल्
निकाञ्चकः - निकाञ्चिका
तुमुँन्
निकाञ्चितुम्
तव्य
निकाञ्चितव्यः - निकाञ्चितव्या
तृच्
निकाञ्चिता - निकाञ्चित्री
ल्यप्
निकाञ्च्य
क्तवतुँ
निकाञ्चितवान् - निकाञ्चितवती
क्त
निकाञ्चितः - निकाञ्चिता
शानच्
निकाञ्चमानः - निकाञ्चमाना
ण्यत्
निकाञ्च्यः - निकाञ्च्या
अच्
निकाञ्चः - निकाञ्चा
घञ्
निकाञ्चः
निकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः