कृदन्तरूपाणि - प्रति + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकाञ्चनम्
अनीयर्
प्रतिकाञ्चनीयः - प्रतिकाञ्चनीया
ण्वुल्
प्रतिकाञ्चकः - प्रतिकाञ्चिका
तुमुँन्
प्रतिकाञ्चितुम्
तव्य
प्रतिकाञ्चितव्यः - प्रतिकाञ्चितव्या
तृच्
प्रतिकाञ्चिता - प्रतिकाञ्चित्री
ल्यप्
प्रतिकाञ्च्य
क्तवतुँ
प्रतिकाञ्चितवान् - प्रतिकाञ्चितवती
क्त
प्रतिकाञ्चितः - प्रतिकाञ्चिता
शानच्
प्रतिकाञ्चमानः - प्रतिकाञ्चमाना
ण्यत्
प्रतिकाञ्च्यः - प्रतिकाञ्च्या
अच्
प्रतिकाञ्चः - प्रतिकाञ्चा
घञ्
प्रतिकाञ्चः
प्रतिकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः