कृदन्तरूपाणि - निस् + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्काञ्चनम्
अनीयर्
निष्काञ्चनीयः - निष्काञ्चनीया
ण्वुल्
निष्काञ्चकः - निष्काञ्चिका
तुमुँन्
निष्काञ्चितुम्
तव्य
निष्काञ्चितव्यः - निष्काञ्चितव्या
तृच्
निष्काञ्चिता - निष्काञ्चित्री
ल्यप्
निष्काञ्च्य
क्तवतुँ
निष्काञ्चितवान् - निष्काञ्चितवती
क्त
निष्काञ्चितः - निष्काञ्चिता
शानच्
निष्काञ्चमानः - निष्काञ्चमाना
ण्यत्
निष्काञ्च्यः - निष्काञ्च्या
अच्
निष्काञ्चः - निष्काञ्चा
घञ्
निष्काञ्चः
निष्काञ्चा


सनादि प्रत्ययाः

उपसर्गाः