कृदन्तरूपाणि - परि + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकाञ्चनम्
अनीयर्
परिकाञ्चनीयः - परिकाञ्चनीया
ण्वुल्
परिकाञ्चकः - परिकाञ्चिका
तुमुँन्
परिकाञ्चयितुम्
तव्य
परिकाञ्चयितव्यः - परिकाञ्चयितव्या
तृच्
परिकाञ्चयिता - परिकाञ्चयित्री
ल्यप्
परिकाञ्च्य
क्तवतुँ
परिकाञ्चितवान् - परिकाञ्चितवती
क्त
परिकाञ्चितः - परिकाञ्चिता
शतृँ
परिकाञ्चयन् - परिकाञ्चयन्ती
शानच्
परिकाञ्चयमानः - परिकाञ्चयमाना
यत्
परिकाञ्च्यः - परिकाञ्च्या
अच्
परिकाञ्चः - परिकाञ्चा
युच्
परिकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः