कृदन्तरूपाणि - दुर् + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्काञ्चनम्
अनीयर्
दुष्काञ्चनीयः - दुष्काञ्चनीया
ण्वुल्
दुष्काञ्चकः - दुष्काञ्चिका
तुमुँन्
दुष्काञ्चयितुम्
तव्य
दुष्काञ्चयितव्यः - दुष्काञ्चयितव्या
तृच्
दुष्काञ्चयिता - दुष्काञ्चयित्री
ल्यप्
दुष्काञ्च्य
क्तवतुँ
दुष्काञ्चितवान् - दुष्काञ्चितवती
क्त
दुष्काञ्चितः - दुष्काञ्चिता
शतृँ
दुष्काञ्चयन् - दुष्काञ्चयन्ती
शानच्
दुष्काञ्चयमानः - दुष्काञ्चयमाना
यत्
दुष्काञ्च्यः - दुष्काञ्च्या
अच्
दुष्काञ्चः - दुष्काञ्चा
युच्
दुष्काञ्चना


सनादि प्रत्ययाः

उपसर्गाः