कृदन्तरूपाणि - दुर् + काञ्च् + णिच्+सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिकाञ्चयिषणम्
अनीयर्
दुश्चिकाञ्चयिषणीयः - दुश्चिकाञ्चयिषणीया
ण्वुल्
दुश्चिकाञ्चयिषकः - दुश्चिकाञ्चयिषिका
तुमुँन्
दुश्चिकाञ्चयिषितुम्
तव्य
दुश्चिकाञ्चयिषितव्यः - दुश्चिकाञ्चयिषितव्या
तृच्
दुश्चिकाञ्चयिषिता - दुश्चिकाञ्चयिषित्री
ल्यप्
दुश्चिकाञ्चयिष्य
क्तवतुँ
दुश्चिकाञ्चयिषितवान् - दुश्चिकाञ्चयिषितवती
क्त
दुश्चिकाञ्चयिषितः - दुश्चिकाञ्चयिषिता
शतृँ
दुश्चिकाञ्चयिषन् - दुश्चिकाञ्चयिषन्ती
शानच्
दुश्चिकाञ्चयिषमाणः - दुश्चिकाञ्चयिषमाणा
यत्
दुश्चिकाञ्चयिष्यः - दुश्चिकाञ्चयिष्या
अच्
दुश्चिकाञ्चयिषः - दुश्चिकाञ्चयिषा
घञ्
दुश्चिकाञ्चयिषः
दुश्चिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः