कृदन्तरूपाणि - नि + काञ्च् + णिच् + सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिकाञ्चयिषणम्
अनीयर्
निचिकाञ्चयिषणीयः - निचिकाञ्चयिषणीया
ण्वुल्
निचिकाञ्चयिषकः - निचिकाञ्चयिषिका
तुमुँन्
निचिकाञ्चयिषितुम्
तव्य
निचिकाञ्चयिषितव्यः - निचिकाञ्चयिषितव्या
तृच्
निचिकाञ्चयिषिता - निचिकाञ्चयिषित्री
ल्यप्
निचिकाञ्चयिष्य
क्तवतुँ
निचिकाञ्चयिषितवान् - निचिकाञ्चयिषितवती
क्त
निचिकाञ्चयिषितः - निचिकाञ्चयिषिता
शतृँ
निचिकाञ्चयिषन् - निचिकाञ्चयिषन्ती
शानच्
निचिकाञ्चयिषमाणः - निचिकाञ्चयिषमाणा
यत्
निचिकाञ्चयिष्यः - निचिकाञ्चयिष्या
अच्
निचिकाञ्चयिषः - निचिकाञ्चयिषा
घञ्
निचिकाञ्चयिषः
निचिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः