कृदन्तरूपाणि - काञ्च् + णिच्+सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकाञ्चयिषणम्
अनीयर्
चिकाञ्चयिषणीयः - चिकाञ्चयिषणीया
ण्वुल्
चिकाञ्चयिषकः - चिकाञ्चयिषिका
तुमुँन्
चिकाञ्चयिषितुम्
तव्य
चिकाञ्चयिषितव्यः - चिकाञ्चयिषितव्या
तृच्
चिकाञ्चयिषिता - चिकाञ्चयिषित्री
क्त्वा
चिकाञ्चयिषित्वा
क्तवतुँ
चिकाञ्चयिषितवान् - चिकाञ्चयिषितवती
क्त
चिकाञ्चयिषितः - चिकाञ्चयिषिता
शतृँ
चिकाञ्चयिषन् - चिकाञ्चयिषन्ती
शानच्
चिकाञ्चयिषमाणः - चिकाञ्चयिषमाणा
यत्
चिकाञ्चयिष्यः - चिकाञ्चयिष्या
अच्
चिकाञ्चयिषः - चिकाञ्चयिषा
घञ्
चिकाञ्चयिषः
चिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः