कृदन्तरूपाणि - अप + काञ्च् + णिच् + सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिकाञ्चयिषणम्
अनीयर्
अपचिकाञ्चयिषणीयः - अपचिकाञ्चयिषणीया
ण्वुल्
अपचिकाञ्चयिषकः - अपचिकाञ्चयिषिका
तुमुँन्
अपचिकाञ्चयिषितुम्
तव्य
अपचिकाञ्चयिषितव्यः - अपचिकाञ्चयिषितव्या
तृच्
अपचिकाञ्चयिषिता - अपचिकाञ्चयिषित्री
ल्यप्
अपचिकाञ्चयिष्य
क्तवतुँ
अपचिकाञ्चयिषितवान् - अपचिकाञ्चयिषितवती
क्त
अपचिकाञ्चयिषितः - अपचिकाञ्चयिषिता
शतृँ
अपचिकाञ्चयिषन् - अपचिकाञ्चयिषन्ती
शानच्
अपचिकाञ्चयिषमाणः - अपचिकाञ्चयिषमाणा
यत्
अपचिकाञ्चयिष्यः - अपचिकाञ्चयिष्या
अच्
अपचिकाञ्चयिषः - अपचिकाञ्चयिषा
घञ्
अपचिकाञ्चयिषः
अपचिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः