कृदन्तरूपाणि - अप + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचाकाञ्चनम्
अनीयर्
अपचाकाञ्चनीयः - अपचाकाञ्चनीया
ण्वुल्
अपचाकाञ्चकः - अपचाकाञ्चिका
तुमुँन्
अपचाकाञ्चितुम्
तव्य
अपचाकाञ्चितव्यः - अपचाकाञ्चितव्या
तृच्
अपचाकाञ्चिता - अपचाकाञ्चित्री
ल्यप्
अपचाकाञ्च्य
क्तवतुँ
अपचाकाञ्चितवान् - अपचाकाञ्चितवती
क्त
अपचाकाञ्चितः - अपचाकाञ्चिता
शतृँ
अपचाकाञ्चन् - अपचाकाञ्चती
ण्यत्
अपचाकाञ्च्यः - अपचाकाञ्च्या
अच्
अपचाकाञ्चः - अपचाकाञ्चा
घञ्
अपचाकाञ्चः
अपचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः