कृदन्तरूपाणि - वि + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचाकाञ्चनम्
अनीयर्
विचाकाञ्चनीयः - विचाकाञ्चनीया
ण्वुल्
विचाकाञ्चकः - विचाकाञ्चिका
तुमुँन्
विचाकाञ्चितुम्
तव्य
विचाकाञ्चितव्यः - विचाकाञ्चितव्या
तृच्
विचाकाञ्चिता - विचाकाञ्चित्री
ल्यप्
विचाकाञ्च्य
क्तवतुँ
विचाकाञ्चितवान् - विचाकाञ्चितवती
क्त
विचाकाञ्चितः - विचाकाञ्चिता
शतृँ
विचाकाञ्चन् - विचाकाञ्चती
ण्यत्
विचाकाञ्च्यः - विचाकाञ्च्या
अच्
विचाकाञ्चः - विचाकाञ्चा
घञ्
विचाकाञ्चः
विचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः