कृदन्तरूपाणि - सम् + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चाकाञ्चनम् / संचाकाञ्चनम्
अनीयर्
सञ्चाकाञ्चनीयः / संचाकाञ्चनीयः - सञ्चाकाञ्चनीया / संचाकाञ्चनीया
ण्वुल्
सञ्चाकाञ्चकः / संचाकाञ्चकः - सञ्चाकाञ्चिका / संचाकाञ्चिका
तुमुँन्
सञ्चाकाञ्चितुम् / संचाकाञ्चितुम्
तव्य
सञ्चाकाञ्चितव्यः / संचाकाञ्चितव्यः - सञ्चाकाञ्चितव्या / संचाकाञ्चितव्या
तृच्
सञ्चाकाञ्चिता / संचाकाञ्चिता - सञ्चाकाञ्चित्री / संचाकाञ्चित्री
ल्यप्
सञ्चाकाञ्च्य / संचाकाञ्च्य
क्तवतुँ
सञ्चाकाञ्चितवान् / संचाकाञ्चितवान् - सञ्चाकाञ्चितवती / संचाकाञ्चितवती
क्त
सञ्चाकाञ्चितः / संचाकाञ्चितः - सञ्चाकाञ्चिता / संचाकाञ्चिता
शतृँ
सञ्चाकाञ्चन् / संचाकाञ्चन् - सञ्चाकाञ्चती / संचाकाञ्चती
ण्यत्
सञ्चाकाञ्च्यः / संचाकाञ्च्यः - सञ्चाकाञ्च्या / संचाकाञ्च्या
अच्
सञ्चाकाञ्चः / संचाकाञ्चः - सञ्चाकाञ्चा - संचाकाञ्चा
घञ्
सञ्चाकाञ्चः / संचाकाञ्चः
सञ्चाकाञ्चा / संचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः