कृदन्तरूपाणि - निर् + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाकाञ्चनम्
अनीयर्
निश्चाकाञ्चनीयः - निश्चाकाञ्चनीया
ण्वुल्
निश्चाकाञ्चकः - निश्चाकाञ्चिका
तुमुँन्
निश्चाकाञ्चितुम्
तव्य
निश्चाकाञ्चितव्यः - निश्चाकाञ्चितव्या
तृच्
निश्चाकाञ्चिता - निश्चाकाञ्चित्री
ल्यप्
निश्चाकाञ्च्य
क्तवतुँ
निश्चाकाञ्चितवान् - निश्चाकाञ्चितवती
क्त
निश्चाकाञ्चितः - निश्चाकाञ्चिता
शतृँ
निश्चाकाञ्चन् - निश्चाकाञ्चती
ण्यत्
निश्चाकाञ्च्यः - निश्चाकाञ्च्या
अच्
निश्चाकाञ्चः - निश्चाकाञ्चा
घञ्
निश्चाकाञ्चः
निश्चाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः