कृदन्तरूपाणि - प्रति + काञ्च् + यङ्लुक् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाकाञ्चनम्
अनीयर्
प्रतिचाकाञ्चनीयः - प्रतिचाकाञ्चनीया
ण्वुल्
प्रतिचाकाञ्चकः - प्रतिचाकाञ्चिका
तुमुँन्
प्रतिचाकाञ्चितुम्
तव्य
प्रतिचाकाञ्चितव्यः - प्रतिचाकाञ्चितव्या
तृच्
प्रतिचाकाञ्चिता - प्रतिचाकाञ्चित्री
ल्यप्
प्रतिचाकाञ्च्य
क्तवतुँ
प्रतिचाकाञ्चितवान् - प्रतिचाकाञ्चितवती
क्त
प्रतिचाकाञ्चितः - प्रतिचाकाञ्चिता
शतृँ
प्रतिचाकाञ्चन् - प्रतिचाकाञ्चती
ण्यत्
प्रतिचाकाञ्च्यः - प्रतिचाकाञ्च्या
अच्
प्रतिचाकाञ्चः - प्रतिचाकाञ्चा
घञ्
प्रतिचाकाञ्चः
प्रतिचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः