कृदन्तरूपाणि - अप + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकाञ्चनम्
अनीयर्
अपकाञ्चनीयः - अपकाञ्चनीया
ण्वुल्
अपकाञ्चकः - अपकाञ्चिका
तुमुँन्
अपकाञ्चयितुम्
तव्य
अपकाञ्चयितव्यः - अपकाञ्चयितव्या
तृच्
अपकाञ्चयिता - अपकाञ्चयित्री
ल्यप्
अपकाञ्च्य
क्तवतुँ
अपकाञ्चितवान् - अपकाञ्चितवती
क्त
अपकाञ्चितः - अपकाञ्चिता
शतृँ
अपकाञ्चयन् - अपकाञ्चयन्ती
शानच्
अपकाञ्चयमानः - अपकाञ्चयमाना
यत्
अपकाञ्च्यः - अपकाञ्च्या
अच्
अपकाञ्चः - अपकाञ्चा
युच्
अपकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः