कृदन्तरूपाणि - उप + काञ्च् + णिच्+सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिकाञ्चयिषणम्
अनीयर्
उपचिकाञ्चयिषणीयः - उपचिकाञ्चयिषणीया
ण्वुल्
उपचिकाञ्चयिषकः - उपचिकाञ्चयिषिका
तुमुँन्
उपचिकाञ्चयिषितुम्
तव्य
उपचिकाञ्चयिषितव्यः - उपचिकाञ्चयिषितव्या
तृच्
उपचिकाञ्चयिषिता - उपचिकाञ्चयिषित्री
ल्यप्
उपचिकाञ्चयिष्य
क्तवतुँ
उपचिकाञ्चयिषितवान् - उपचिकाञ्चयिषितवती
क्त
उपचिकाञ्चयिषितः - उपचिकाञ्चयिषिता
शतृँ
उपचिकाञ्चयिषन् - उपचिकाञ्चयिषन्ती
शानच्
उपचिकाञ्चयिषमाणः - उपचिकाञ्चयिषमाणा
यत्
उपचिकाञ्चयिष्यः - उपचिकाञ्चयिष्या
अच्
उपचिकाञ्चयिषः - उपचिकाञ्चयिषा
घञ्
उपचिकाञ्चयिषः
उपचिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः