कृदन्तरूपाणि - उप + काञ्च् + सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिकाञ्चिषणम्
अनीयर्
उपचिकाञ्चिषणीयः - उपचिकाञ्चिषणीया
ण्वुल्
उपचिकाञ्चिषकः - उपचिकाञ्चिषिका
तुमुँन्
उपचिकाञ्चिषितुम्
तव्य
उपचिकाञ्चिषितव्यः - उपचिकाञ्चिषितव्या
तृच्
उपचिकाञ्चिषिता - उपचिकाञ्चिषित्री
ल्यप्
उपचिकाञ्चिष्य
क्तवतुँ
उपचिकाञ्चिषितवान् - उपचिकाञ्चिषितवती
क्त
उपचिकाञ्चिषितः - उपचिकाञ्चिषिता
शानच्
उपचिकाञ्चिषमाणः - उपचिकाञ्चिषमाणा
यत्
उपचिकाञ्चिष्यः - उपचिकाञ्चिष्या
अच्
उपचिकाञ्चिषः - उपचिकाञ्चिषा
घञ्
उपचिकाञ्चिषः
उपचिकाञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः