कृदन्तरूपाणि - दुर् + काञ्च् + सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिकाञ्चिषणम्
अनीयर्
दुश्चिकाञ्चिषणीयः - दुश्चिकाञ्चिषणीया
ण्वुल्
दुश्चिकाञ्चिषकः - दुश्चिकाञ्चिषिका
तुमुँन्
दुश्चिकाञ्चिषितुम्
तव्य
दुश्चिकाञ्चिषितव्यः - दुश्चिकाञ्चिषितव्या
तृच्
दुश्चिकाञ्चिषिता - दुश्चिकाञ्चिषित्री
ल्यप्
दुश्चिकाञ्चिष्य
क्तवतुँ
दुश्चिकाञ्चिषितवान् - दुश्चिकाञ्चिषितवती
क्त
दुश्चिकाञ्चिषितः - दुश्चिकाञ्चिषिता
शानच्
दुश्चिकाञ्चिषमाणः - दुश्चिकाञ्चिषमाणा
यत्
दुश्चिकाञ्चिष्यः - दुश्चिकाञ्चिष्या
अच्
दुश्चिकाञ्चिषः - दुश्चिकाञ्चिषा
घञ्
दुश्चिकाञ्चिषः
दुश्चिकाञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः