कृदन्तरूपाणि - काञ्च् + सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकाञ्चिषणम्
अनीयर्
चिकाञ्चिषणीयः - चिकाञ्चिषणीया
ण्वुल्
चिकाञ्चिषकः - चिकाञ्चिषिका
तुमुँन्
चिकाञ्चिषितुम्
तव्य
चिकाञ्चिषितव्यः - चिकाञ्चिषितव्या
तृच्
चिकाञ्चिषिता - चिकाञ्चिषित्री
क्त्वा
चिकाञ्चिषित्वा
क्तवतुँ
चिकाञ्चिषितवान् - चिकाञ्चिषितवती
क्त
चिकाञ्चिषितः - चिकाञ्चिषिता
शानच्
चिकाञ्चिषमाणः - चिकाञ्चिषमाणा
यत्
चिकाञ्चिष्यः - चिकाञ्चिष्या
अच्
चिकाञ्चिषः - चिकाञ्चिषा
घञ्
चिकाञ्चिषः
चिकाञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः