कृदन्तरूपाणि - अपि + काञ्च् + सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिकाञ्चिषणम्
अनीयर्
अपिचिकाञ्चिषणीयः - अपिचिकाञ्चिषणीया
ण्वुल्
अपिचिकाञ्चिषकः - अपिचिकाञ्चिषिका
तुमुँन्
अपिचिकाञ्चिषितुम्
तव्य
अपिचिकाञ्चिषितव्यः - अपिचिकाञ्चिषितव्या
तृच्
अपिचिकाञ्चिषिता - अपिचिकाञ्चिषित्री
ल्यप्
अपिचिकाञ्चिष्य
क्तवतुँ
अपिचिकाञ्चिषितवान् - अपिचिकाञ्चिषितवती
क्त
अपिचिकाञ्चिषितः - अपिचिकाञ्चिषिता
शानच्
अपिचिकाञ्चिषमाणः - अपिचिकाञ्चिषमाणा
यत्
अपिचिकाञ्चिष्यः - अपिचिकाञ्चिष्या
अच्
अपिचिकाञ्चिषः - अपिचिकाञ्चिषा
घञ्
अपिचिकाञ्चिषः
अपिचिकाञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः