कृदन्तरूपाणि - अपि + काञ्च् + यङ् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचाकाञ्चनम्
अनीयर्
अपिचाकाञ्चनीयः - अपिचाकाञ्चनीया
ण्वुल्
अपिचाकाञ्चकः - अपिचाकाञ्चिका
तुमुँन्
अपिचाकाञ्चितुम्
तव्य
अपिचाकाञ्चितव्यः - अपिचाकाञ्चितव्या
तृच्
अपिचाकाञ्चिता - अपिचाकाञ्चित्री
ल्यप्
अपिचाकाञ्च्य
क्तवतुँ
अपिचाकाञ्चितवान् - अपिचाकाञ्चितवती
क्त
अपिचाकाञ्चितः - अपिचाकाञ्चिता
शानच्
अपिचाकाञ्च्यमानः - अपिचाकाञ्च्यमाना
यत्
अपिचाकाञ्च्यः - अपिचाकाञ्च्या
घञ्
अपिचाकाञ्चः
अपिचाकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः