कृदन्तरूपाणि - अपि + काञ्च् + णिच्+सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिकाञ्चयिषणम्
अनीयर्
अपिचिकाञ्चयिषणीयः - अपिचिकाञ्चयिषणीया
ण्वुल्
अपिचिकाञ्चयिषकः - अपिचिकाञ्चयिषिका
तुमुँन्
अपिचिकाञ्चयिषितुम्
तव्य
अपिचिकाञ्चयिषितव्यः - अपिचिकाञ्चयिषितव्या
तृच्
अपिचिकाञ्चयिषिता - अपिचिकाञ्चयिषित्री
ल्यप्
अपिचिकाञ्चयिष्य
क्तवतुँ
अपिचिकाञ्चयिषितवान् - अपिचिकाञ्चयिषितवती
क्त
अपिचिकाञ्चयिषितः - अपिचिकाञ्चयिषिता
शतृँ
अपिचिकाञ्चयिषन् - अपिचिकाञ्चयिषन्ती
शानच्
अपिचिकाञ्चयिषमाणः - अपिचिकाञ्चयिषमाणा
यत्
अपिचिकाञ्चयिष्यः - अपिचिकाञ्चयिष्या
अच्
अपिचिकाञ्चयिषः - अपिचिकाञ्चयिषा
घञ्
अपिचिकाञ्चयिषः
अपिचिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः