कृदन्तरूपाणि - निस् + काञ्च् + णिच्+सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिकाञ्चयिषणम्
अनीयर्
निश्चिकाञ्चयिषणीयः - निश्चिकाञ्चयिषणीया
ण्वुल्
निश्चिकाञ्चयिषकः - निश्चिकाञ्चयिषिका
तुमुँन्
निश्चिकाञ्चयिषितुम्
तव्य
निश्चिकाञ्चयिषितव्यः - निश्चिकाञ्चयिषितव्या
तृच्
निश्चिकाञ्चयिषिता - निश्चिकाञ्चयिषित्री
ल्यप्
निश्चिकाञ्चयिष्य
क्तवतुँ
निश्चिकाञ्चयिषितवान् - निश्चिकाञ्चयिषितवती
क्त
निश्चिकाञ्चयिषितः - निश्चिकाञ्चयिषिता
शतृँ
निश्चिकाञ्चयिषन् - निश्चिकाञ्चयिषन्ती
शानच्
निश्चिकाञ्चयिषमाणः - निश्चिकाञ्चयिषमाणा
यत्
निश्चिकाञ्चयिष्यः - निश्चिकाञ्चयिष्या
अच्
निश्चिकाञ्चयिषः - निश्चिकाञ्चयिषा
घञ्
निश्चिकाञ्चयिषः
निश्चिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः