कृदन्तरूपाणि - काञ्च् + यङ् + सन् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाकाञ्च्येषणम्
अनीयर्
चाकाञ्च्येषणीयः - चाकाञ्च्येषणीया
ण्वुल्
चाकाञ्च्येषकः - चाकाञ्च्येषिका
तुमुँन्
चाकाञ्च्येषयितुम्
तव्य
चाकाञ्च्येषयितव्यः - चाकाञ्च्येषयितव्या
तृच्
चाकाञ्च्येषयिता - चाकाञ्च्येषयित्री
क्त्वा
चाकाञ्च्येषयित्वा
क्तवतुँ
चाकाञ्च्येषितवान् - चाकाञ्च्येषितवती
क्त
चाकाञ्च्येषितः - चाकाञ्च्येषिता
शतृँ
चाकाञ्च्येषयन् - चाकाञ्च्येषयन्ती
शानच्
चाकाञ्च्येषयमाणः - चाकाञ्च्येषयमाणा
यत्
चाकाञ्च्येष्यः - चाकाञ्च्येष्या
अच्
चाकाञ्च्येषः - चाकाञ्च्येषा
घञ्
चाकाञ्च्येषः
चाकाञ्च्येषा


सनादि प्रत्ययाः

उपसर्गाः