कृदन्तरूपाणि - अभि + काञ्च् + यङ् + सन् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाकाञ्च्येषणम्
अनीयर्
अभिचाकाञ्च्येषणीयः - अभिचाकाञ्च्येषणीया
ण्वुल्
अभिचाकाञ्च्येषकः - अभिचाकाञ्च्येषिका
तुमुँन्
अभिचाकाञ्च्येषयितुम्
तव्य
अभिचाकाञ्च्येषयितव्यः - अभिचाकाञ्च्येषयितव्या
तृच्
अभिचाकाञ्च्येषयिता - अभिचाकाञ्च्येषयित्री
ल्यप्
अभिचाकाञ्च्येष्य
क्तवतुँ
अभिचाकाञ्च्येषितवान् - अभिचाकाञ्च्येषितवती
क्त
अभिचाकाञ्च्येषितः - अभिचाकाञ्च्येषिता
शतृँ
अभिचाकाञ्च्येषयन् - अभिचाकाञ्च्येषयन्ती
शानच्
अभिचाकाञ्च्येषयमाणः - अभिचाकाञ्च्येषयमाणा
यत्
अभिचाकाञ्च्येष्यः - अभिचाकाञ्च्येष्या
अच्
अभिचाकाञ्च्येषः - अभिचाकाञ्च्येषा
घञ्
अभिचाकाञ्च्येषः
अभिचाकाञ्च्येषा


सनादि प्रत्ययाः

उपसर्गाः