कृदन्तरूपाणि - अभि + काञ्च् + यङ् + णिच् + सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाकाञ्च्ययिषणम्
अनीयर्
अभिचाकाञ्च्ययिषणीयः - अभिचाकाञ्च्ययिषणीया
ण्वुल्
अभिचाकाञ्च्ययिषकः - अभिचाकाञ्च्ययिषिका
तुमुँन्
अभिचाकाञ्च्ययिषितुम्
तव्य
अभिचाकाञ्च्ययिषितव्यः - अभिचाकाञ्च्ययिषितव्या
तृच्
अभिचाकाञ्च्ययिषिता - अभिचाकाञ्च्ययिषित्री
ल्यप्
अभिचाकाञ्च्ययिष्य
क्तवतुँ
अभिचाकाञ्च्ययिषितवान् - अभिचाकाञ्च्ययिषितवती
क्त
अभिचाकाञ्च्ययिषितः - अभिचाकाञ्च्ययिषिता
शतृँ
अभिचाकाञ्च्ययिषन् - अभिचाकाञ्च्ययिषन्ती
शानच्
अभिचाकाञ्च्ययिषमाणः - अभिचाकाञ्च्ययिषमाणा
यत्
अभिचाकाञ्च्ययिष्यः - अभिचाकाञ्च्ययिष्या
अच्
अभिचाकाञ्च्ययिषः - अभिचाकाञ्च्ययिषा
घञ्
अभिचाकाञ्च्ययिषः
अभिचाकाञ्च्ययिषा


सनादि प्रत्ययाः

उपसर्गाः