कृदन्तरूपाणि - आङ् + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशिशिङ्घिषणम्
अनीयर्
आशिशिङ्घिषणीयः - आशिशिङ्घिषणीया
ण्वुल्
आशिशिङ्घिषकः - आशिशिङ्घिषिका
तुमुँन्
आशिशिङ्घिषितुम्
तव्य
आशिशिङ्घिषितव्यः - आशिशिङ्घिषितव्या
तृच्
आशिशिङ्घिषिता - आशिशिङ्घिषित्री
ल्यप्
आशिशिङ्घिष्य
क्तवतुँ
आशिशिङ्घिषितवान् - आशिशिङ्घिषितवती
क्त
आशिशिङ्घिषितः - आशिशिङ्घिषिता
शतृँ
आशिशिङ्घिषन् - आशिशिङ्घिषन्ती
यत्
आशिशिङ्घिष्यः - आशिशिङ्घिष्या
अच्
आशिशिङ्घिषः - आशिशिङ्घिषा
घञ्
आशिशिङ्घिषः
आशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः