कृदन्तरूपाणि - अपि + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिशिङ्घिषणम्
अनीयर्
अपिशिशिङ्घिषणीयः - अपिशिशिङ्घिषणीया
ण्वुल्
अपिशिशिङ्घिषकः - अपिशिशिङ्घिषिका
तुमुँन्
अपिशिशिङ्घिषितुम्
तव्य
अपिशिशिङ्घिषितव्यः - अपिशिशिङ्घिषितव्या
तृच्
अपिशिशिङ्घिषिता - अपिशिशिङ्घिषित्री
ल्यप्
अपिशिशिङ्घिष्य
क्तवतुँ
अपिशिशिङ्घिषितवान् - अपिशिशिङ्घिषितवती
क्त
अपिशिशिङ्घिषितः - अपिशिशिङ्घिषिता
शतृँ
अपिशिशिङ्घिषन् - अपिशिशिङ्घिषन्ती
यत्
अपिशिशिङ्घिष्यः - अपिशिशिङ्घिष्या
अच्
अपिशिशिङ्घिषः - अपिशिशिङ्घिषा
घञ्
अपिशिशिङ्घिषः
अपिशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः